Śrīkoṣa
Chapter 16

Verse 16.27

शयने सन्निवेश्यादौ बिम्बं तु सुपरीक्षितम्।
गृहीतं धनदानेन पूजयित्वाऽत्र शिल्पिनः॥ 16.27 ॥