Śrīkoṣa
Chapter 16

Verse 16.32

तस्मादेवं हुते विष्णोः सम्पूर्णा प्रतिमा भवेत्।
ब्राह्मणैः स्वस्ति वाच्याथ शाकुनं सूक्तमुच्चरन्॥ 16.32 ॥