Śrīkoṣa
Chapter 16

Verse 16.34

अपराह्णे तु सम्प्राप्ते मूर्त्तिपैः साहितो गुरुः।
गत्वा नद्यां तटाके वा देवखाते मनोरमे॥ 16.34 ॥