Śrīkoṣa
Chapter 16

Verse 16.36

संहृत्याग्निमयं ध्यात्वा बिम्बं संहारमार्गतः।
दर्भैर्वस्त्रैश्च संछाद्य फलकायां निवेश्य च॥ 16.36 ॥