Śrīkoṣa
Chapter 16

Verse 16.38

लोकपालान् बहिर्ध्यात्वा पञ्चमन्त्रैश्च रक्षयेत्।
प्राक्‌शिरः शाययित्वैवं बिम्बं तोयेऽधिवासयेत्॥ 16.38 ॥