Śrīkoṣa
Chapter 16

Verse 16.42

अस्त्रदृष्ट्या समालोक्य गर्भागारं पुनस्तथा।
कुशास्त्रमार्जितं तोयैः प्रोक्ष्य गन्धैश्च लेपयेत्॥ 16.42 ॥