Śrīkoṣa
Chapter 16

Verse 16.47

आग्नेय्यां स्थण्डिले होममारभेत यथाविधि।
रक्षोहणादिमन्त्राभ्यां पक्वमाज्यं च होमयेत्॥ 16.47 ॥