Śrīkoṣa
Chapter 16

Verse 16.48

कृणुष्वाष्टादशैर्भूयो येदेवा इति पञ्चभिः।
जातवेदादिभिश्चैव क्रमाद् व्याहृतिभिस्तथा॥ 16.48 ॥