Śrīkoṣa
Chapter 16

Verse 16.53

पुनरष्टशतं जप्त्वा चक्रं श्वभ्रं च पूजयेत्।
एवं कृत्वाऽथ राक्षोघ्नं निशि विप्रांश्च भोजयेत्॥ 16.53 ॥