Śrīkoṣa
Chapter 16

Verse 16.58

शमीसमिद्घृतान्नाज्यं तयैवर्चा तु होमयेत्।
दूर्वाभिश्चाथ मूलेन सगव्याभिः समापयेत्॥ 16.58 ॥