Śrīkoṣa
Chapter 16

Verse 16.62

द्वारेषु च समालानि तोरणानि यथाक्रमम्।
सुशोभनाख्यमाश्वत्थं सुभद्राख्यमुदुम्बरम्॥ 16.62 ॥