Śrīkoṣa
Chapter 16

Verse 16.71

त्रातारं यदुलूकोऽथ इमं मे सन्त? इत्यृचः।
दिक्पालकलशार्चायां तन्मन्त्रा इह कीर्तिताः॥ 16.71 ॥