Śrīkoṣa
Chapter 3

Verse 3.22

दिशश्च विदिशश्चैव श्रोत्रयोः संव्यवस्थिताः।
वायुः प्राणेषु विज्ञेयो मरुतोऽङ्गुलयः स्मृताः॥ 3.22 ॥