Śrīkoṣa
Chapter 16

Verse 16.80

श्रीधरं तु तथाग्न्य्यां हृषीकेशं तु नैर्ऋते।
पद्मनाभं च वायव्यां दामोदरमथापरे॥ 16.80 ॥