Śrīkoṣa
Chapter 16

Verse 16.84

मङ्गलाङ्कुरपात्राणि मङ्गलानि च विन्यसेत्।
शङ्खं चक्रं पताकां च श्रीवत्सं दर्पणं वृषम्॥ 16.84 ॥