Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 3
Verse 3.23
Previous
Next
Original
ऋषयो रोमकूपस्थाः समुद्रा बस्तिगोचराः।
नद्यश्च वसुधा चास्य नागाश्च नलके स्थिताः॥ 3.23 ॥
Previous Verse
Next Verse