Śrīkoṣa
Chapter 3

Verse 3.23

ऋषयो रोमकूपस्थाः समुद्रा बस्तिगोचराः।
नद्यश्च वसुधा चास्य नागाश्च नलके स्थिताः॥ 3.23 ॥