Śrīkoṣa
Chapter 16

Verse 16.92

दर्भपाणिः स्थितो विद्वानुपातिष्ठेत संस्थिताम्।
नमस्तेऽर्चे! सुरेशानि! प्रतीके विश्वकर्मणः॥ 16.92 ॥