Śrīkoṣa
Chapter 16

Verse 16.98

तेजोऽसीति समालिप्य गव्येनाज्येन साधकः।
चूर्णैस्तोयैश्च संक्षाल्य स्नापयेत् तैर्यथाक्रमम्॥ 16.98 ॥