Śrīkoṣa
Chapter 16

Verse 16.102

दूर्वां चैवामृतां चैव गृह्णीयाद् रजनीं वचाम्।
हिरण्यवर्णाः शुचयः समुद्रज्येष्ठेति च क्रमात्॥ 16.102 ॥