Śrīkoṣa
Chapter 16

Verse 16.104

आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि।
तेजोऽसि शुक्रमित्याज्यं देवस्यत्वा कुशोदकम्॥ 16.104 ॥