Śrīkoṣa
Chapter 3

Verse 3.25

नखाग्रेषु च विज्ञेया दिव्या ओषधयः स्थिताः।
नासिकायाः पुटौ ज्ञेयावयने दक्षिणोत्तरे॥ 3.25 ॥