Śrīkoṣa
Chapter 16

Verse 16.107

उद्धाट्य नयने चास्य ततो हेमशलाकया।
चित्रं देवत्यृचा चैकाप्यायस्वेत्यृचा परम्॥ 16.107 ॥