Śrīkoṣa
Chapter 16

Verse 16.109

ब्रह्मश्रीचम्पकक्षीरनीपाम्रबलुलार्जुनैः।
साशोकैः पल्लवैर्मन्त्री हंसः शुचिषदित्यृचा॥ 16.109 ॥