Śrīkoṣa
Chapter 16

Verse 16.111

यवव्रीहितिला हेम रजतं कूलमृद्द्वयम्।
गोमयं भूम्यसंस्पृष्टं सोमं राजानमित्यृचा॥ 16.111 ॥