Śrīkoṣa
Chapter 16

Verse 16.114

यज्ञभागं गृहाणेमं वासुदेव! नमो नमः।
पाद्यमाचमनं चार्ध्यं दद्यान्मूलेन वै ततः॥ 16.114 ॥