Śrīkoṣa
Chapter 16

Verse 16.117

स्रग्भिश्च धूपदीपैश्च फलगोरोचनाञ्जनैः।
पादुकाव्यजनच्छत्रमधुपर्कैश्च पूजयेत्॥ 16.117 ॥