Śrīkoṣa
Chapter 16

Verse 16.120

पुण्याहं चात्र कुर्वीत वैष्णवैः सह मन्त्रवित्।
तिलाश्च दक्षिणा देया वैष्णवेभ्यो यथाविधि॥ 16.120 ॥