Śrīkoṣa
Chapter 16

Verse 16.125

सक्षीरं ताम्रपात्रं च दक्षिणेन प्रकल्पयेत्।
लोहपात्रगतं वामे शान्तितोयं च विन्यसेत्॥ 16.125 ॥