Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 16
Verse 16.127
Previous
Next
Original
चतुरश्रं धनुर्वृत्तं त्रिकोणं च यथाक्रमम्।
कारयेद् दिक्षु चत्वारि कुण्डानि कुशलो गुरुः॥ 16.127 ॥
Previous Verse
Next Verse