Śrīkoṣa
Chapter 16

Verse 16.127

चतुरश्रं धनुर्वृत्तं त्रिकोणं च यथाक्रमम्।
कारयेद् दिक्षु चत्वारि कुण्डानि कुशलो गुरुः॥ 16.127 ॥