Śrīkoṣa
Chapter 16

Verse 16.133

व्रीहीनाज्यं पुनश्चैवं सर्वकुण्डेषु होमयेत्।
मूलेनाष्टसहस्रं तु तदाचार्यस्तु होमयेत्॥ 16.133 ॥