Śrīkoṣa
Chapter 17

Verse 17.12

ब्रह्मरन्ध्रेण देहान्तः प्रविशन्तं विचिन्तयेत्।
व्यापकं विन्यसेन्मूलमङ्गानि च यथाक्रमम्॥ 17.12 ॥