Śrīkoṣa
Chapter 17

Verse 17.15

शुष्कदग्धाप्लुतोर्व्यप्सु ता वह्नौ सोऽनिले स खे।
पञ्चतत्त्वमयं विश्वं विलीनं व्योम्नि भावयेत्॥ 17.15 ॥