Śrīkoṣa
Chapter 17

Verse 17.22

स विष्णुस्तारजीवात्मा नादिभिः पञ्चशक्तिभिः।
लिपिमूलाङ्गविन्यासैः सकलोऽष्टभुजो भवेत्॥ 17.22 ॥