Śrīkoṣa
Chapter 3

Verse 3.30

स्वाहास्वधावषट्काराः सर्वेऽस्य हृदये स्थिताः।
ये वै सहस्रनामानो विष्णवः परिकीर्तिताः॥ 3.30 ॥