Śrīkoṣa
Chapter 17

Verse 17.23

शयने स्थापयित्वाऽर्चां ततो हुत्वा घृतं क्रमात्।
कुर्यात् षोडशकं न्यासं नाहुत्वा न्यास इष्यते॥ 17.23 ॥