Śrīkoṣa
Chapter 17

Verse 17.30

नक्षत्रग्रहताराश्च हुत्वाऽङ्गेषु निवेशयेत्।
दृशोरुरोधीवाग्रेतोललाटङ्घ्रिकचे ग्रहाः॥ 17.30 ॥