Śrīkoṣa
Chapter 17

Verse 17.31

रोहिण्यादिक्रमादेवं नक्षत्राणि च होमयेत्।
हृत्ककेशललाटास्यनासिकादशनेष्वथ॥ 17.31 ॥