Śrīkoṣa
Chapter 17

Verse 17.37

उत्पूर्वश्चानुपूर्वश्च परिपूर्वश्च वत्सराः।
सम्पूर्वश्चेति विज्ञेयाः चत्वारस्तस्य बाहवः॥ 17.37 ॥