Śrīkoṣa
Chapter 17

Verse 17.39

कृतादि मुखहृच्छ्रोणिपादे युगचतुष्टयम्।
मन्वन्तराणि बाह्वोश्च विभागेन प्रकल्पयेत्॥ 17.39 ॥