Śrīkoṣa
Chapter 17

Verse 17.42

सर्वाङ्गसन्धिषु तथा उत्कृष्टाः सङ्करास्तु ये।
गावो मुकेऽस्य विज्ञेयाः स्तनयोश्चाप्यजाविकाः॥ 17.42 ॥