Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 17
Verse 17.43
Previous
Next
Original
पदोरेकशफा ऊर्वोर्ग्राम्यारण्या व्यवस्थिताः।
केशेषु मेघा विज्ञेया रोमाण्यभ्राणि तस्य वै॥ 17.43 ॥
Previous Verse
Next Verse