Śrīkoṣa
Chapter 17

Verse 17.45

सामवेदः स्मृतो वामः सर्वोपनिषदो हृदि।
इतिहासपुराणानि जङ्घे यजुरुरः स्मृतम्॥ 17.45 ॥