Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 17
Verse 17.46
Previous
Next
Original
अथर्वाङ्गिरसो नाभिः कल्पसूत्राणि पादयोः।
शीक्षाव्याकरणं वक्त्रं तर्कः कण्ठं समाश्रितः॥ 17.46 ॥
Previous Verse
Next Verse