Śrīkoṣa
Chapter 17

Verse 17.52

रुद्रान् दत्सु वसून् कण्ठे दृश्यादित्यान् निवेशयेत्।
बाह्वोरिन्द्रं बलिं चैव प्रह्लादं वामके स्तने॥ 17.52 ॥