Śrīkoṣa
Chapter 17

Verse 17.60

राजसूयो मुखं चैव गौसवः कण्ठसंस्थितः।
द्वादशाहश्च हृदयमहीनो नाभिसंस्थितः॥ 17.60 ॥