Śrīkoṣa
Chapter 17

Verse 17.61

विश्वजिद् विश्वमेधं च कटिदेशे व्यवस्थितौ।
अग्निष्टोमोऽस्य लिङ्गस्थो वृषणे चातिरात्रकः॥ 17.61 ॥