Śrīkoṣa
Chapter 17

Verse 17.69

ज्ञानं हृद्यष्टधा गुह्ये वैराग्यं नवधा न्यसेत्।
ऐश्वर्यं चाष्टधा पादे सेयं गुणमयी तनुः॥ 17.69 ॥