Śrīkoṣa
Chapter 17

Verse 17.70

शङ्खचक्रगदापद्मन्यासः साधारणः स्मृतः।
विशेषा ये च तन्त्रोक्ता मूर्त्तिभेदेन तान्यपि॥ 17.70 ॥