Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 1
Verse 1.14
Previous
Next
Original
शिवमन्त्रं स्मृतं जप्त्वा तत्सिद्ध्याऽद्राक्षमीश्वरम्।
तेनोक्तो ब्रह्ममन्त्रं त्वं जपेत्येनं ततोऽजपम्॥ 1.14 ॥
Previous Verse
Next Verse