Śrīkoṣa
Chapter 17

Verse 17.82

आचार्यो न स मन्तव्यो निग्राह्यस्तस्करो यथा।
एतस्मिन्नेव काले तु पिण्डिकां चाधिवासयेत्॥ 17.83 ॥